वेधितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेधितव्यः
वेधितव्यौ
वेधितव्याः
സംബോധന
वेधितव्य
वेधितव्यौ
वेधितव्याः
ദ്വിതീയാ
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
തൃതീയാ
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ചതുർഥീ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
പഞ്ചമീ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ഷഷ്ഠീ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
സപ്തമീ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेधितव्यः
वेधितव्यौ
वेधितव्याः
സംബോധന
वेधितव्य
वेधितव्यौ
वेधितव्याः
ദ്വിതീയാ
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
തൃതീയാ
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ചതുർഥീ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
പഞ്ചമീ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ഷഷ്ഠീ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
സപ്തമീ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु


മറ്റുള്ളവ