वेधक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेधकः
वेधकौ
वेधकाः
સંબોધન
वेधक
वेधकौ
वेधकाः
દ્વિતીયા
वेधकम्
वेधकौ
वेधकान्
તૃતીયા
वेधकेन
वेधकाभ्याम्
वेधकैः
ચતુર્થી
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
પંચમી
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
ષષ્ઠી
वेधकस्य
वेधकयोः
वेधकानाम्
સપ્તમી
वेधके
वेधकयोः
वेधकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेधकः
वेधकौ
वेधकाः
સંબોધન
वेधक
वेधकौ
वेधकाः
દ્વિતીયા
वेधकम्
वेधकौ
वेधकान्
તૃતીયા
वेधकेन
वेधकाभ्याम्
वेधकैः
ચતુર્થી
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
પંચમી
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
ષષ્ઠી
वेधकस्य
वेधकयोः
वेधकानाम्
સપ્તમી
वेधके
वेधकयोः
वेधकेषु
અન્ય