वेद শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेदः
वेदौ
वेदाः
সম্বোধন
वेद
वेदौ
वेदाः
দ্বিতীয়া
वेदम्
वेदौ
वेदान्
তৃতীয়া
वेदेन
वेदाभ्याम्
वेदैः
চতুৰ্থী
वेदाय
वेदाभ्याम्
वेदेभ्यः
পঞ্চমী
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
ষষ্ঠী
वेदस्य
वेदयोः
वेदानाम्
সপ্তমী
वेदे
वेदयोः
वेदेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वेदः
वेदौ
वेदाः
সম্বোধন
वेद
वेदौ
वेदाः
দ্বিতীয়া
वेदम्
वेदौ
वेदान्
তৃতীয়া
वेदेन
वेदाभ्याम्
वेदैः
চতুৰ্থী
वेदाय
वेदाभ्याम्
वेदेभ्यः
পঞ্চমী
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
ষষ্ঠী
वेदस्य
वेदयोः
वेदानाम्
সপ্তমী
वेदे
वेदयोः
वेदेषु