वेद्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेद्यः
वेद्यौ
वेद्याः
സംബോധന
वेद्य
वेद्यौ
वेद्याः
ദ്വിതീയാ
वेद्यम्
वेद्यौ
वेद्यान्
തൃതീയാ
वेद्येन
वेद्याभ्याम्
वेद्यैः
ചതുർഥീ
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
പഞ്ചമീ
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
ഷഷ്ഠീ
वेद्यस्य
वेद्ययोः
वेद्यानाम्
സപ്തമീ
वेद्ये
वेद्ययोः
वेद्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेद्यः
वेद्यौ
वेद्याः
സംബോധന
वेद्य
वेद्यौ
वेद्याः
ദ്വിതീയാ
वेद्यम्
वेद्यौ
वेद्यान्
തൃതീയാ
वेद्येन
वेद्याभ्याम्
वेद्यैः
ചതുർഥീ
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
പഞ്ചമീ
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
ഷഷ്ഠീ
वेद्यस्य
वेद्ययोः
वेद्यानाम्
സപ്തമീ
वेद्ये
वेद्ययोः
वेद्येषु


മറ്റുള്ളവ