वेद्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेद्यः
वेद्यौ
वेद्याः
સંબોધન
वेद्य
वेद्यौ
वेद्याः
દ્વિતીયા
वेद्यम्
वेद्यौ
वेद्यान्
તૃતીયા
वेद्येन
वेद्याभ्याम्
वेद्यैः
ચતુર્થી
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
પંચમી
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
ષષ્ઠી
वेद्यस्य
वेद्ययोः
वेद्यानाम्
સપ્તમી
वेद्ये
वेद्ययोः
वेद्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेद्यः
वेद्यौ
वेद्याः
સંબોધન
वेद्य
वेद्यौ
वेद्याः
દ્વિતીયા
वेद्यम्
वेद्यौ
वेद्यान्
તૃતીયા
वेद्येन
वेद्याभ्याम्
वेद्यैः
ચતુર્થી
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
પંચમી
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
ષષ્ઠી
वेद्यस्य
वेद्ययोः
वेद्यानाम्
સપ્તમી
वेद्ये
वेद्ययोः
वेद्येषु
અન્ય