वेदान्त ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेदान्तः
वेदान्तौ
वेदान्ताः
സംബോധന
वेदान्त
वेदान्तौ
वेदान्ताः
ദ്വിതീയാ
वेदान्तम्
वेदान्तौ
वेदान्तान्
തൃതീയാ
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ചതുർഥീ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
പഞ്ചമീ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ഷഷ്ഠീ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
സപ്തമീ
वेदान्ते
वेदान्तयोः
वेदान्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेदान्तः
वेदान्तौ
वेदान्ताः
സംബോധന
वेदान्त
वेदान्तौ
वेदान्ताः
ദ്വിതീയാ
वेदान्तम्
वेदान्तौ
वेदान्तान्
തൃതീയാ
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ചതുർഥീ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
പഞ്ചമീ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ഷഷ്ഠീ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
സപ്തമീ
वेदान्ते
वेदान्तयोः
वेदान्तेषु