वेदयितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
સંબોધન
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
દ્વિતીયા
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
તૃતીયા
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
ચતુર્થી
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
પંચમી
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ષષ્ઠી
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
સપ્તમી
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
સંબોધન
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
દ્વિતીયા
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
તૃતીયા
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
ચતુર્થી
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
પંચમી
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ષષ્ઠી
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
સપ્તમી
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
અન્ય