वेदनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेदनीयः
वेदनीयौ
वेदनीयाः
സംബോധന
वेदनीय
वेदनीयौ
वेदनीयाः
ദ്വിതീയാ
वेदनीयम्
वेदनीयौ
वेदनीयान्
തൃതീയാ
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ചതുർഥീ
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
പഞ്ചമീ
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ഷഷ്ഠീ
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
സപ്തമീ
वेदनीये
वेदनीययोः
वेदनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेदनीयः
वेदनीयौ
वेदनीयाः
സംബോധന
वेदनीय
वेदनीयौ
वेदनीयाः
ദ്വിതീയാ
वेदनीयम्
वेदनीयौ
वेदनीयान्
തൃതീയാ
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ചതുർഥീ
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
പഞ്ചമീ
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ഷഷ്ഠീ
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
സപ്തമീ
वेदनीये
वेदनीययोः
वेदनीयेषु
മറ്റുള്ളവ