वेदक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेदकः
वेदकौ
वेदकाः
સંબોધન
वेदक
वेदकौ
वेदकाः
દ્વિતીયા
वेदकम्
वेदकौ
वेदकान्
તૃતીયા
वेदकेन
वेदकाभ्याम्
वेदकैः
ચતુર્થી
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
પંચમી
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
ષષ્ઠી
वेदकस्य
वेदकयोः
वेदकानाम्
સપ્તમી
वेदके
वेदकयोः
वेदकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेदकः
वेदकौ
वेदकाः
સંબોધન
वेदक
वेदकौ
वेदकाः
દ્વિતીયા
वेदकम्
वेदकौ
वेदकान्
તૃતીયા
वेदकेन
वेदकाभ्याम्
वेदकैः
ચતુર્થી
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
પંચમી
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
ષષ્ઠી
वेदकस्य
वेदकयोः
वेदकानाम्
સપ્તમી
वेदके
वेदकयोः
वेदकेषु


અન્ય