वेथ શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथः
वेथौ
वेथाः
સંબોધન
वेथ
वेथौ
वेथाः
દ્વિતીયા
वेथम्
वेथौ
वेथान्
તૃતીયા
वेथेन
वेथाभ्याम्
वेथैः
ચતુર્થી
वेथाय
वेथाभ्याम्
वेथेभ्यः
પંચમી
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
ષષ્ઠી
वेथस्य
वेथयोः
वेथानाम्
સપ્તમી
वेथे
वेथयोः
वेथेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेथः
वेथौ
वेथाः
સંબોધન
वेथ
वेथौ
वेथाः
દ્વિતીયા
वेथम्
वेथौ
वेथान्
તૃતીયા
वेथेन
वेथाभ्याम्
वेथैः
ચતુર્થી
वेथाय
वेथाभ्याम्
वेथेभ्यः
પંચમી
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
ષષ્ઠી
वेथस्य
वेथयोः
वेथानाम्
સપ્તમી
वेथे
वेथयोः
वेथेषु


અન્ય