वेथ्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेथ्यः
वेथ्यौ
वेथ्याः
സംബോധന
वेथ्य
वेथ्यौ
वेथ्याः
ദ്വിതീയാ
वेथ्यम्
वेथ्यौ
वेथ्यान्
തൃതീയാ
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
ചതുർഥീ
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
പഞ്ചമീ
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
ഷഷ്ഠീ
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
സപ്തമീ
वेथ्ये
वेथ्ययोः
वेथ्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेथ्यः
वेथ्यौ
वेथ्याः
സംബോധന
वेथ्य
वेथ्यौ
वेथ्याः
ദ്വിതീയാ
वेथ्यम्
वेथ्यौ
वेथ्यान्
തൃതീയാ
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
ചതുർഥീ
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
പഞ്ചമീ
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
ഷഷ്ഠീ
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
സപ്തമീ
वेथ्ये
वेथ्ययोः
वेथ्येषु
മറ്റുള്ളവ