वेथित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेथितः
वेथितौ
वेथिताः
സംബോധന
वेथित
वेथितौ
वेथिताः
ദ്വിതീയാ
वेथितम्
वेथितौ
वेथितान्
തൃതീയാ
वेथितेन
वेथिताभ्याम्
वेथितैः
ചതുർഥീ
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
പഞ്ചമീ
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
ഷഷ്ഠീ
वेथितस्य
वेथितयोः
वेथितानाम्
സപ്തമീ
वेथिते
वेथितयोः
वेथितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेथितः
वेथितौ
वेथिताः
സംബോധന
वेथित
वेथितौ
वेथिताः
ദ്വിതീയാ
वेथितम्
वेथितौ
वेथितान्
തൃതീയാ
वेथितेन
वेथिताभ्याम्
वेथितैः
ചതുർഥീ
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
പഞ്ചമീ
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
ഷഷ്ഠീ
वेथितस्य
वेथितयोः
वेथितानाम्
സപ്തമീ
वेथिते
वेथितयोः
वेथितेषु
മറ്റുള്ളവ