वेथित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथितः
वेथितौ
वेथिताः
સંબોધન
वेथित
वेथितौ
वेथिताः
દ્વિતીયા
वेथितम्
वेथितौ
वेथितान्
તૃતીયા
वेथितेन
वेथिताभ्याम्
वेथितैः
ચતુર્થી
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
પંચમી
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
ષષ્ઠી
वेथितस्य
वेथितयोः
वेथितानाम्
સપ્તમી
वेथिते
वेथितयोः
वेथितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेथितः
वेथितौ
वेथिताः
સંબોધન
वेथित
वेथितौ
वेथिताः
દ્વિતીયા
वेथितम्
वेथितौ
वेथितान्
તૃતીયા
वेथितेन
वेथिताभ्याम्
वेथितैः
ચતુર્થી
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
પંચમી
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
ષષ્ઠી
वेथितस्य
वेथितयोः
वेथितानाम्
સપ્તમી
वेथिते
वेथितयोः
वेथितेषु
અન્ય