वेथितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेथितव्यः
वेथितव्यौ
वेथितव्याः
സംബോധന
वेथितव्य
वेथितव्यौ
वेथितव्याः
ദ്വിതീയാ
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
തൃതീയാ
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
ചതുർഥീ
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
പഞ്ചമീ
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ഷഷ്ഠീ
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
സപ്തമീ
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेथितव्यः
वेथितव्यौ
वेथितव्याः
സംബോധന
वेथितव्य
वेथितव्यौ
वेथितव्याः
ദ്വിതീയാ
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
തൃതീയാ
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
ചതുർഥീ
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
പഞ്ചമീ
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ഷഷ്ഠീ
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
സപ്തമീ
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
മറ്റുള്ളവ