वेथितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथितव्यः
वेथितव्यौ
वेथितव्याः
સંબોધન
वेथितव्य
वेथितव्यौ
वेथितव्याः
દ્વિતીયા
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
તૃતીયા
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
ચતુર્થી
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
પંચમી
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ષષ્ઠી
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
સપ્તમી
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेथितव्यः
वेथितव्यौ
वेथितव्याः
સંબોધન
वेथितव्य
वेथितव्यौ
वेथितव्याः
દ્વિતીયા
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
તૃતીયા
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
ચતુર્થી
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
પંચમી
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ષષ્ઠી
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
સપ્તમી
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
અન્ય