वेथमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेथमानः
वेथमानौ
वेथमानाः
സംബോധന
वेथमान
वेथमानौ
वेथमानाः
ദ്വിതീയാ
वेथमानम्
वेथमानौ
वेथमानान्
തൃതീയാ
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ചതുർഥീ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
പഞ്ചമീ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ഷഷ്ഠീ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
സപ്തമീ
वेथमाने
वेथमानयोः
वेथमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेथमानः
वेथमानौ
वेथमानाः
സംബോധന
वेथमान
वेथमानौ
वेथमानाः
ദ്വിതീയാ
वेथमानम्
वेथमानौ
वेथमानान्
തൃതീയാ
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ചതുർഥീ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
പഞ്ചമീ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ഷഷ്ഠീ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
സപ്തമീ
वेथमाने
वेथमानयोः
वेथमानेषु


മറ്റുള്ളവ