वेथनीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेथनीयः
वेथनीयौ
वेथनीयाः
સંબોધન
वेथनीय
वेथनीयौ
वेथनीयाः
દ્વિતીયા
वेथनीयम्
वेथनीयौ
वेथनीयान्
તૃતીયા
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
ચતુર્થી
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
પંચમી
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
ષષ્ઠી
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
સપ્તમી
वेथनीये
वेथनीययोः
वेथनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेथनीयः
वेथनीयौ
वेथनीयाः
સંબોધન
वेथनीय
वेथनीयौ
वेथनीयाः
દ્વિતીયા
वेथनीयम्
वेथनीयौ
वेथनीयान्
તૃતીયા
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
ચતુર્થી
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
પંચમી
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
ષષ્ઠી
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
સપ્તમી
वेथनीये
वेथनीययोः
वेथनीयेषु
અન્ય