वेत्रकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेत्रकीयम्
वेत्रकीये
वेत्रकीयाणि
सम्बोधन
वेत्रकीय
वेत्रकीये
वेत्रकीयाणि
द्वितीया
वेत्रकीयम्
वेत्रकीये
वेत्रकीयाणि
तृतीया
वेत्रकीयेण
वेत्रकीयाभ्याम्
वेत्रकीयैः
चतुर्थी
वेत्रकीयाय
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
पञ्चमी
वेत्रकीयात् / वेत्रकीयाद्
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
षष्ठी
वेत्रकीयस्य
वेत्रकीययोः
वेत्रकीयाणाम्
सप्तमी
वेत्रकीये
वेत्रकीययोः
वेत्रकीयेषु
 
एक
द्वि
बहु
प्रथमा
वेत्रकीयम्
वेत्रकीये
वेत्रकीयाणि
सम्बोधन
वेत्रकीय
वेत्रकीये
वेत्रकीयाणि
द्वितीया
वेत्रकीयम्
वेत्रकीये
वेत्रकीयाणि
तृतीया
वेत्रकीयेण
वेत्रकीयाभ्याम्
वेत्रकीयैः
चतुर्थी
वेत्रकीयाय
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
पञ्चमी
वेत्रकीयात् / वेत्रकीयाद्
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
षष्ठी
वेत्रकीयस्य
वेत्रकीययोः
वेत्रकीयाणाम्
सप्तमी
वेत्रकीये
वेत्रकीययोः
वेत्रकीयेषु


अन्याः