वेत्तव्य Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
सम्बोधन
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
द्वितीया
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
तृतीया
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
चतुर्थी
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
पञ्चमी
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
षष्ठी
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
सप्तमी
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
एक
द्वि
बहु
प्रथमा
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
सम्बोधन
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
द्वितीया
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
तृतीया
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
चतुर्थी
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
पञ्चमी
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
षष्ठी
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
सप्तमी
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
Others