वेतसकीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
സംബോധന
वेतसकीय
वेतसकीयौ
वेतसकीयाः
ദ്വിതീയാ
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
തൃതീയാ
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
ചതുർഥീ
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
പഞ്ചമീ
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ഷഷ്ഠീ
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
സപ്തമീ
वेतसकीये
वेतसकीययोः
वेतसकीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
സംബോധന
वेतसकीय
वेतसकीयौ
वेतसकीयाः
ദ്വിതീയാ
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
തൃതീയാ
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
ചതുർഥീ
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
പഞ്ചമീ
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ഷഷ്ഠീ
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
സപ്തമീ
वेतसकीये
वेतसकीययोः
वेतसकीयेषु


മറ്റുള്ളവ