वेतसकीय শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
সম্বোধন
वेतसकीय
वेतसकीयौ
वेतसकीयाः
দ্বিতীয়া
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
তৃতীয়া
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
চতুৰ্থী
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
পঞ্চমী
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ষষ্ঠী
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
সপ্তমী
वेतसकीये
वेतसकीययोः
वेतसकीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
সম্বোধন
वेतसकीय
वेतसकीयौ
वेतसकीयाः
দ্বিতীয়া
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
তৃতীয়া
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
চতুৰ্থী
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
পঞ্চমী
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ষষ্ঠী
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
সপ্তমী
वेतसकीये
वेतसकीययोः
वेतसकीयेषु


অন্য