वेतव्य Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेतव्यः
वेतव्यौ
वेतव्याः
सम्बोधन
वेतव्य
वेतव्यौ
वेतव्याः
द्वितीया
वेतव्यम्
वेतव्यौ
वेतव्यान्
तृतीया
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
चतुर्थी
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
पञ्चमी
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
षष्ठी
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
सप्तमी
वेतव्ये
वेतव्ययोः
वेतव्येषु
एक
द्वि
बहु
प्रथमा
वेतव्यः
वेतव्यौ
वेतव्याः
सम्बोधन
वेतव्य
वेतव्यौ
वेतव्याः
द्वितीया
वेतव्यम्
वेतव्यौ
वेतव्यान्
तृतीया
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
चतुर्थी
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
पञ्चमी
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
षष्ठी
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
सप्तमी
वेतव्ये
वेतव्ययोः
वेतव्येषु
Others