वेतव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेतव्यः
वेतव्यौ
वेतव्याः
સંબોધન
वेतव्य
वेतव्यौ
वेतव्याः
દ્વિતીયા
वेतव्यम्
वेतव्यौ
वेतव्यान्
તૃતીયા
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
ચતુર્થી
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
પંચમી
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ષષ્ઠી
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
સપ્તમી
वेतव्ये
वेतव्ययोः
वेतव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेतव्यः
वेतव्यौ
वेतव्याः
સંબોધન
वेतव्य
वेतव्यौ
वेतव्याः
દ્વિતીયા
वेतव्यम्
वेतव्यौ
वेतव्यान्
તૃતીયા
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
ચતુર્થી
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
પંચમી
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ષષ્ઠી
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
સપ્તમી
वेतव्ये
वेतव्ययोः
वेतव्येषु
અન્ય