वेणितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेणितव्यः
वेणितव्यौ
वेणितव्याः
സംബോധന
वेणितव्य
वेणितव्यौ
वेणितव्याः
ദ്വിതീയാ
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
തൃതീയാ
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
ചതുർഥീ
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
പഞ്ചമീ
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
ഷഷ്ഠീ
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
സപ്തമീ
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेणितव्यः
वेणितव्यौ
वेणितव्याः
സംബോധന
वेणितव्य
वेणितव्यौ
वेणितव्याः
ദ്വിതീയാ
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
തൃതീയാ
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
ചതുർഥീ
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
പഞ്ചമീ
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
ഷഷ്ഠീ
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
സപ്തമീ
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु


മറ്റുള്ളവ