वेणमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेणमानः
वेणमानौ
वेणमानाः
സംബോധന
वेणमान
वेणमानौ
वेणमानाः
ദ്വിതീയാ
वेणमानम्
वेणमानौ
वेणमानान्
തൃതീയാ
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
ചതുർഥീ
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
പഞ്ചമീ
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
ഷഷ്ഠീ
वेणमानस्य
वेणमानयोः
वेणमानानाम्
സപ്തമീ
वेणमाने
वेणमानयोः
वेणमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेणमानः
वेणमानौ
वेणमानाः
സംബോധന
वेणमान
वेणमानौ
वेणमानाः
ദ്വിതീയാ
वेणमानम्
वेणमानौ
वेणमानान्
തൃതീയാ
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
ചതുർഥീ
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
പഞ്ചമീ
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
ഷഷ്ഠീ
वेणमानस्य
वेणमानयोः
वेणमानानाम्
സപ്തമീ
वेणमाने
वेणमानयोः
वेणमानेषु
മറ്റുള്ളവ