वेट શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेटः
वेटौ
वेटाः
સંબોધન
वेट
वेटौ
वेटाः
દ્વિતીયા
वेटम्
वेटौ
वेटान्
તૃતીયા
वेटेन
वेटाभ्याम्
वेटैः
ચતુર્થી
वेटाय
वेटाभ्याम्
वेटेभ्यः
પંચમી
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
ષષ્ઠી
वेटस्य
वेटयोः
वेटानाम्
સપ્તમી
वेटे
वेटयोः
वेटेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेटः
वेटौ
वेटाः
સંબોધન
वेट
वेटौ
वेटाः
દ્વિતીયા
वेटम्
वेटौ
वेटान्
તૃતીયા
वेटेन
वेटाभ्याम्
वेटैः
ચતુર્થી
वेटाय
वेटाभ्याम्
वेटेभ्यः
પંચમી
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
ષષ્ઠી
वेटस्य
वेटयोः
वेटानाम्
સપ્તમી
वेटे
वेटयोः
वेटेषु