वेटितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेटितव्यः
वेटितव्यौ
वेटितव्याः
സംബോധന
वेटितव्य
वेटितव्यौ
वेटितव्याः
ദ്വിതീയാ
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
തൃതീയാ
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
ചതുർഥീ
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
പഞ്ചമീ
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
ഷഷ്ഠീ
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
സപ്തമീ
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेटितव्यः
वेटितव्यौ
वेटितव्याः
സംബോധന
वेटितव्य
वेटितव्यौ
वेटितव्याः
ദ്വിതീയാ
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
തൃതീയാ
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
ചതുർഥീ
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
പഞ്ചമീ
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
ഷഷ്ഠീ
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
സപ്തമീ
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु


മറ്റുള്ളവ