वेच्छित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छितः
वेच्छितौ
वेच्छिताः
സംബോധന
वेच्छित
वेच्छितौ
वेच्छिताः
ദ്വിതീയാ
वेच्छितम्
वेच्छितौ
वेच्छितान्
തൃതീയാ
वेच्छितेन
वेच्छिताभ्याम्
वेच्छितैः
ചതുർഥീ
वेच्छिताय
वेच्छिताभ्याम्
वेच्छितेभ्यः
പഞ്ചമീ
वेच्छितात् / वेच्छिताद्
वेच्छिताभ्याम्
वेच्छितेभ्यः
ഷഷ്ഠീ
वेच्छितस्य
वेच्छितयोः
वेच्छितानाम्
സപ്തമീ
वेच्छिते
वेच्छितयोः
वेच्छितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छितः
वेच्छितौ
वेच्छिताः
സംബോധന
वेच्छित
वेच्छितौ
वेच्छिताः
ദ്വിതീയാ
वेच्छितम्
वेच्छितौ
वेच्छितान्
തൃതീയാ
वेच्छितेन
वेच्छिताभ्याम्
वेच्छितैः
ചതുർഥീ
वेच्छिताय
वेच्छिताभ्याम्
वेच्छितेभ्यः
പഞ്ചമീ
वेच्छितात् / वेच्छिताद्
वेच्छिताभ्याम्
वेच्छितेभ्यः
ഷഷ്ഠീ
वेच्छितस्य
वेच्छितयोः
वेच्छितानाम्
സപ്തമീ
वेच्छिते
वेच्छितयोः
वेच्छितेषु


മറ്റുള്ളവ