वेच्छितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
સંબોધન
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
દ્વિતીયા
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
તૃતીયા
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
ચતુર્થી
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
પંચમી
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ષષ્ઠી
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
સપ્તમી
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
સંબોધન
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
દ્વિતીયા
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
તૃતીયા
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
ચતુર્થી
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
પંચમી
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ષષ્ઠી
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
સપ્તમી
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु


અન્ય