वेच्छयितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
સંબોધન
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
દ્વિતીયા
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
તૃતીયા
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ચતુર્થી
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
પંચમી
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ષષ્ઠી
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
સપ્તમી
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
સંબોધન
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
દ્વિતીયા
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
તૃતીયા
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ચતુર્થી
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
પંચમી
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ષષ્ઠી
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
સપ્તમી
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
અન્ય