वेच्छयमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
സംബോധന
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ദ്വിതീയാ
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
തൃതീയാ
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
ചതുർഥീ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
പഞ്ചമീ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ഷഷ്ഠീ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
സപ്തമീ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
സംബോധന
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ദ്വിതീയാ
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
തൃതീയാ
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
ചതുർഥീ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
പഞ്ചമീ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
ഷഷ്ഠീ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
സപ്തമീ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु


മറ്റുള്ളവ