वेच्छमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
സംബോധന
वेच्छमान
वेच्छमानौ
वेच्छमानाः
ദ്വിതീയാ
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
തൃതീയാ
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
ചതുർഥീ
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
പഞ്ചമീ
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ഷഷ്ഠീ
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
സപ്തമീ
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
സംബോധന
वेच्छमान
वेच्छमानौ
वेच्छमानाः
ദ്വിതീയാ
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
തൃതീയാ
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
ചതുർഥീ
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
പഞ്ചമീ
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ഷഷ്ഠീ
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
സപ്തമീ
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
മറ്റുള്ളവ