वेच्छमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
સંબોધન
वेच्छमान
वेच्छमानौ
वेच्छमानाः
દ્વિતીયા
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
તૃતીયા
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
ચતુર્થી
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
પંચમી
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ષષ્ઠી
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
સપ્તમી
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
સંબોધન
वेच्छमान
वेच्छमानौ
वेच्छमानाः
દ્વિતીયા
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
તૃતીયા
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
ચતુર્થી
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
પંચમી
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ષષ્ઠી
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
સપ્તમી
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु


અન્ય