वेच्छक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेच्छकः
वेच्छकौ
वेच्छकाः
സംബോധന
वेच्छक
वेच्छकौ
वेच्छकाः
ദ്വിതീയാ
वेच्छकम्
वेच्छकौ
वेच्छकान्
തൃതീയാ
वेच्छकेन
वेच्छकाभ्याम्
वेच्छकैः
ചതുർഥീ
वेच्छकाय
वेच्छकाभ्याम्
वेच्छकेभ्यः
പഞ്ചമീ
वेच्छकात् / वेच्छकाद्
वेच्छकाभ्याम्
वेच्छकेभ्यः
ഷഷ്ഠീ
वेच्छकस्य
वेच्छकयोः
वेच्छकानाम्
സപ്തമീ
वेच्छके
वेच्छकयोः
वेच्छकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेच्छकः
वेच्छकौ
वेच्छकाः
സംബോധന
वेच्छक
वेच्छकौ
वेच्छकाः
ദ്വിതീയാ
वेच्छकम्
वेच्छकौ
वेच्छकान्
തൃതീയാ
वेच्छकेन
वेच्छकाभ्याम्
वेच्छकैः
ചതുർഥീ
वेच्छकाय
वेच्छकाभ्याम्
वेच्छकेभ्यः
പഞ്ചമീ
वेच्छकात् / वेच्छकाद्
वेच्छकाभ्याम्
वेच्छकेभ्यः
ഷഷ്ഠീ
वेच्छकस्य
वेच्छकयोः
वेच्छकानाम्
സപ്തമീ
वेच्छके
वेच्छकयोः
वेच्छकेषु


മറ്റുള്ളവ