वेच्छक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेच्छकः
वेच्छकौ
वेच्छकाः
સંબોધન
वेच्छक
वेच्छकौ
वेच्छकाः
દ્વિતીયા
वेच्छकम्
वेच्छकौ
वेच्छकान्
તૃતીયા
वेच्छकेन
वेच्छकाभ्याम्
वेच्छकैः
ચતુર્થી
वेच्छकाय
वेच्छकाभ्याम्
वेच्छकेभ्यः
પંચમી
वेच्छकात् / वेच्छकाद्
वेच्छकाभ्याम्
वेच्छकेभ्यः
ષષ્ઠી
वेच्छकस्य
वेच्छकयोः
वेच्छकानाम्
સપ્તમી
वेच्छके
वेच्छकयोः
वेच्छकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेच्छकः
वेच्छकौ
वेच्छकाः
સંબોધન
वेच्छक
वेच्छकौ
वेच्छकाः
દ્વિતીયા
वेच्छकम्
वेच्छकौ
वेच्छकान्
તૃતીયા
वेच्छकेन
वेच्छकाभ्याम्
वेच्छकैः
ચતુર્થી
वेच्छकाय
वेच्छकाभ्याम्
वेच्छकेभ्यः
પંચમી
वेच्छकात् / वेच्छकाद्
वेच्छकाभ्याम्
वेच्छकेभ्यः
ષષ્ઠી
वेच्छकस्य
वेच्छकयोः
वेच्छकानाम्
સપ્તમી
वेच्छके
वेच्छकयोः
वेच्छकेषु
અન્ય