वेचनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेचनीयः
वेचनीयौ
वेचनीयाः
સંબોધન
वेचनीय
वेचनीयौ
वेचनीयाः
દ્વિતીયા
वेचनीयम्
वेचनीयौ
वेचनीयान्
તૃતીયા
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ચતુર્થી
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
પંચમી
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ષષ્ઠી
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
સપ્તમી
वेचनीये
वेचनीययोः
वेचनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेचनीयः
वेचनीयौ
वेचनीयाः
સંબોધન
वेचनीय
वेचनीयौ
वेचनीयाः
દ્વિતીયા
वेचनीयम्
वेचनीयौ
वेचनीयान्
તૃતીયા
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ચતુર્થી
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
પંચમી
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ષષ્ઠી
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
સપ્તમી
वेचनीये
वेचनीययोः
वेचनीयेषु


અન્ય