वेक्तव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
સંબોધન
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
દ્વિતીયા
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
તૃતીયા
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
ચતુર્થી
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
પંચમી
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ષષ્ઠી
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
સપ્તમી
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
સંબોધન
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
દ્વિતીયા
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
તૃતીયા
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
ચતુર્થી
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
પંચમી
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ષષ્ઠી
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
સપ્તમી
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
અન્ય