वृह ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृहः
वृहौ
वृहाः
സംബോധന
वृह
वृहौ
वृहाः
ദ്വിതീയാ
वृहम्
वृहौ
वृहान्
തൃതീയാ
वृहेण
वृहाभ्याम्
वृहैः
ചതുർഥീ
वृहाय
वृहाभ्याम्
वृहेभ्यः
പഞ്ചമീ
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
ഷഷ്ഠീ
वृहस्य
वृहयोः
वृहाणाम्
സപ്തമീ
वृहे
वृहयोः
वृहेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृहः
वृहौ
वृहाः
സംബോധന
वृह
वृहौ
वृहाः
ദ്വിതീയാ
वृहम्
वृहौ
वृहान्
തൃതീയാ
वृहेण
वृहाभ्याम्
वृहैः
ചതുർഥീ
वृहाय
वृहाभ्याम्
वृहेभ्यः
പഞ്ചമീ
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
ഷഷ്ഠീ
वृहस्य
वृहयोः
वृहाणाम्
സപ്തമീ
वृहे
वृहयोः
वृहेषु
മറ്റുള്ളവ