वृह्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृह्यः
वृह्यौ
वृह्याः
સંબોધન
वृह्य
वृह्यौ
वृह्याः
દ્વિતીયા
वृह्यम्
वृह्यौ
वृह्यान्
તૃતીયા
वृह्येण
वृह्याभ्याम्
वृह्यैः
ચતુર્થી
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
પંચમી
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
ષષ્ઠી
वृह्यस्य
वृह्ययोः
वृह्याणाम्
સપ્તમી
वृह्ये
वृह्ययोः
वृह्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वृह्यः
वृह्यौ
वृह्याः
સંબોધન
वृह्य
वृह्यौ
वृह्याः
દ્વિતીયા
वृह्यम्
वृह्यौ
वृह्यान्
તૃતીયા
वृह्येण
वृह्याभ्याम्
वृह्यैः
ચતુર્થી
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
પંચમી
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
ષષ્ઠી
वृह्यस्य
वृह्ययोः
वृह्याणाम्
સપ્તમી
वृह्ये
वृह्ययोः
वृह्येषु


અન્ય