वृज Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृजः
वृजौ
वृजाः
सम्बोधन
वृज
वृजौ
वृजाः
द्वितीया
वृजम्
वृजौ
वृजान्
तृतीया
वृजेन
वृजाभ्याम्
वृजैः
चतुर्थी
वृजाय
वृजाभ्याम्
वृजेभ्यः
पञ्चमी
वृजात् / वृजाद्
वृजाभ्याम्
वृजेभ्यः
षष्ठी
वृजस्य
वृजयोः
वृजानाम्
सप्तमी
वृजे
वृजयोः
वृजेषु
एक
द्वि
बहु
प्रथमा
वृजः
वृजौ
वृजाः
सम्बोधन
वृज
वृजौ
वृजाः
द्वितीया
वृजम्
वृजौ
वृजान्
तृतीया
वृजेन
वृजाभ्याम्
वृजैः
चतुर्थी
वृजाय
वृजाभ्याम्
वृजेभ्यः
पञ्चमी
वृजात् / वृजाद्
वृजाभ्याम्
वृजेभ्यः
षष्ठी
वृजस्य
वृजयोः
वृजानाम्
सप्तमी
वृजे
वृजयोः
वृजेषु
Others