वुपादिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वुपादिकः
वुपादिकौ
वुपादिकाः
സംബോധന
वुपादिक
वुपादिकौ
वुपादिकाः
ദ്വിതീയാ
वुपादिकम्
वुपादिकौ
वुपादिकान्
തൃതീയാ
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
ചതുർഥീ
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
പഞ്ചമീ
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
ഷഷ്ഠീ
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
സപ്തമീ
वुपादिके
वुपादिकयोः
वुपादिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वुपादिकः
वुपादिकौ
वुपादिकाः
സംബോധന
वुपादिक
वुपादिकौ
वुपादिकाः
ദ്വിതീയാ
वुपादिकम्
वुपादिकौ
वुपादिकान्
തൃതീയാ
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
ചതുർഥീ
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
പഞ്ചമീ
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
ഷഷ്ഠീ
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
സപ്തമീ
वुपादिके
वुपादिकयोः
वुपादिकेषु