वि + मुञ्च् Dhatu Roop - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विमुञ्च्यते
विमुञ्च्येते
विमुञ्च्यन्ते
मध्यम
विमुञ्च्यसे
विमुञ्च्येथे
विमुञ्च्यध्वे
उत्तम
विमुञ्च्ये
विमुञ्च्यावहे
विमुञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विमुमुञ्चे
विमुमुञ्चाते
विमुमुञ्चिरे
मध्यम
विमुमुञ्चिषे
विमुमुञ्चाथे
विमुमुञ्चिध्वे
उत्तम
विमुमुञ्चे
विमुमुञ्चिवहे
विमुमुञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विमुञ्चिता
विमुञ्चितारौ
विमुञ्चितारः
मध्यम
विमुञ्चितासे
विमुञ्चितासाथे
विमुञ्चिताध्वे
उत्तम
विमुञ्चिताहे
विमुञ्चितास्वहे
विमुञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विमुञ्चिष्यते
विमुञ्चिष्येते
विमुञ्चिष्यन्ते
मध्यम
विमुञ्चिष्यसे
विमुञ्चिष्येथे
विमुञ्चिष्यध्वे
उत्तम
विमुञ्चिष्ये
विमुञ्चिष्यावहे
विमुञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विमुञ्च्यताम्
विमुञ्च्येताम्
विमुञ्च्यन्ताम्
मध्यम
विमुञ्च्यस्व
विमुञ्च्येथाम्
विमुञ्च्यध्वम्
उत्तम
विमुञ्च्यै
विमुञ्च्यावहै
विमुञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यमुञ्च्यत
व्यमुञ्च्येताम्
व्यमुञ्च्यन्त
मध्यम
व्यमुञ्च्यथाः
व्यमुञ्च्येथाम्
व्यमुञ्च्यध्वम्
उत्तम
व्यमुञ्च्ये
व्यमुञ्च्यावहि
व्यमुञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विमुञ्च्येत
विमुञ्च्येयाताम्
विमुञ्च्येरन्
मध्यम
विमुञ्च्येथाः
विमुञ्च्येयाथाम्
विमुञ्च्येध्वम्
उत्तम
विमुञ्च्येय
विमुञ्च्येवहि
विमुञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विमुञ्चिषीष्ट
विमुञ्चिषीयास्ताम्
विमुञ्चिषीरन्
मध्यम
विमुञ्चिषीष्ठाः
विमुञ्चिषीयास्थाम्
विमुञ्चिषीध्वम्
उत्तम
विमुञ्चिषीय
विमुञ्चिषीवहि
विमुञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यमुञ्चि
व्यमुञ्चिषाताम्
व्यमुञ्चिषत
मध्यम
व्यमुञ्चिष्ठाः
व्यमुञ्चिषाथाम्
व्यमुञ्चिढ्वम्
उत्तम
व्यमुञ्चिषि
व्यमुञ्चिष्वहि
व्यमुञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यमुञ्चिष्यत
व्यमुञ्चिष्येताम्
व्यमुञ्चिष्यन्त
मध्यम
व्यमुञ्चिष्यथाः
व्यमुञ्चिष्येथाम्
व्यमुञ्चिष्यध्वम्
उत्तम
व्यमुञ्चिष्ये
व्यमुञ्चिष्यावहि
व्यमुञ्चिष्यामहि