विष्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विष्यः
विष्यौ
विष्याः
സംബോധന
विष्य
विष्यौ
विष्याः
ദ്വിതീയാ
विष्यम्
विष्यौ
विष्यान्
തൃതീയാ
विष्येण
विष्याभ्याम्
विष्यैः
ചതുർഥീ
विष्याय
विष्याभ्याम्
विष्येभ्यः
പഞ്ചമീ
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
ഷഷ്ഠീ
विष्यस्य
विष्ययोः
विष्याणाम्
സപ്തമീ
विष्ये
विष्ययोः
विष्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विष्यः
विष्यौ
विष्याः
സംബോധന
विष्य
विष्यौ
विष्याः
ദ്വിതീയാ
विष्यम्
विष्यौ
विष्यान्
തൃതീയാ
विष्येण
विष्याभ्याम्
विष्यैः
ചതുർഥീ
विष्याय
विष्याभ्याम्
विष्येभ्यः
പഞ്ചമീ
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
ഷഷ്ഠീ
विष्यस्य
विष्ययोः
विष्याणाम्
സപ്തമീ
विष्ये
विष्ययोः
विष्येषु


മറ്റുള്ളവ