विष्कक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विष्ककः
विष्ककौ
विष्ककाः
സംബോധന
विष्कक
विष्ककौ
विष्ककाः
ദ്വിതീയാ
विष्ककम्
विष्ककौ
विष्ककान्
തൃതീയാ
विष्ककेण
विष्ककाभ्याम्
विष्ककैः
ചതുർഥീ
विष्ककाय
विष्ककाभ्याम्
विष्ककेभ्यः
പഞ്ചമീ
विष्ककात् / विष्ककाद्
विष्ककाभ्याम्
विष्ककेभ्यः
ഷഷ്ഠീ
विष्ककस्य
विष्ककयोः
विष्ककाणाम्
സപ്തമീ
विष्कके
विष्ककयोः
विष्ककेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विष्ककः
विष्ककौ
विष्ककाः
സംബോധന
विष्कक
विष्ककौ
विष्ककाः
ദ്വിതീയാ
विष्ककम्
विष्ककौ
विष्ककान्
തൃതീയാ
विष्ककेण
विष्ककाभ्याम्
विष्ककैः
ചതുർഥീ
विष्ककाय
विष्ककाभ्याम्
विष्ककेभ्यः
പഞ്ചമീ
विष्ककात् / विष्ककाद्
विष्ककाभ्याम्
विष्ककेभ्यः
ഷഷ്ഠീ
विष्ककस्य
विष्ककयोः
विष्ककाणाम्
സപ്തമീ
विष्कके
विष्ककयोः
विष्ककेषु
മറ്റുള്ളവ