विविक्ष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविट् / विविड्
विविक्षौ
विविक्षः
सम्बोधन
विविट् / विविड्
विविक्षौ
विविक्षः
द्वितीया
विविक्षम्
विविक्षौ
विविक्षः
तृतीया
विविक्षा
विविड्भ्याम्
विविड्भिः
चतुर्थी
विविक्षे
विविड्भ्याम्
विविड्भ्यः
पञ्चमी
विविक्षः
विविड्भ्याम्
विविड्भ्यः
षष्ठी
विविक्षः
विविक्षोः
विविक्षाम्
सप्तमी
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु
 
एक
द्वि
बहु
प्रथमा
विविट् / विविड्
विविक्षौ
विविक्षः
सम्बोधन
विविट् / विविड्
विविक्षौ
विविक्षः
द्वितीया
विविक्षम्
विविक्षौ
विविक्षः
तृतीया
विविक्षा
विविड्भ्याम्
विविड्भिः
चतुर्थी
विविक्षे
विविड्भ्याम्
विविड्भ्यः
पञ्चमी
विविक्षः
विविड्भ्याम्
विविड्भ्यः
षष्ठी
विविक्षः
विविक्षोः
विविक्षाम्
सप्तमी
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु