विवक्ष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विवक् / विवग्
विवक्षौ
विवक्षः
सम्बोधन
विवक् / विवग्
विवक्षौ
विवक्षः
द्वितीया
विवक्षम्
विवक्षौ
विवक्षः
तृतीया
विवक्षा
विवग्भ्याम्
विवग्भिः
चतुर्थी
विवक्षे
विवग्भ्याम्
विवग्भ्यः
पञ्चमी
विवक्षः
विवग्भ्याम्
विवग्भ्यः
षष्ठी
विवक्षः
विवक्षोः
विवक्षाम्
सप्तमी
विवक्षि
विवक्षोः
विवक्षु
 
एक
द्वि
बहु
प्रथमा
विवक् / विवग्
विवक्षौ
विवक्षः
सम्बोधन
विवक् / विवग्
विवक्षौ
विवक्षः
द्वितीया
विवक्षम्
विवक्षौ
विवक्षः
तृतीया
विवक्षा
विवग्भ्याम्
विवग्भिः
चतुर्थी
विवक्षे
विवग्भ्याम्
विवग्भ्यः
पञ्चमी
विवक्षः
विवग्भ्याम्
विवग्भ्यः
षष्ठी
विवक्षः
विवक्षोः
विवक्षाम्
सप्तमी
विवक्षि
विवक्षोः
विवक्षु