विलोचन ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विलोचनः
विलोचनौ
विलोचनाः
സംബോധന
विलोचन
विलोचनौ
विलोचनाः
ദ്വിതീയാ
विलोचनम्
विलोचनौ
विलोचनान्
തൃതീയാ
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
ചതുർഥീ
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
പഞ്ചമീ
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
ഷഷ്ഠീ
विलोचनस्य
विलोचनयोः
विलोचनानाम्
സപ്തമീ
विलोचने
विलोचनयोः
विलोचनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विलोचनः
विलोचनौ
विलोचनाः
സംബോധന
विलोचन
विलोचनौ
विलोचनाः
ദ്വിതീയാ
विलोचनम्
विलोचनौ
विलोचनान्
തൃതീയാ
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
ചതുർഥീ
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
പഞ്ചമീ
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
ഷഷ്ഠീ
विलोचनस्य
विलोचनयोः
विलोचनानाम्
സപ്തമീ
विलोचने
विलोचनयोः
विलोचनेषु


മറ്റുള്ളവ