विरेचन ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विरेचनः
विरेचनौ
विरेचनाः
സംബോധന
विरेचन
विरेचनौ
विरेचनाः
ദ്വിതീയാ
विरेचनम्
विरेचनौ
विरेचनान्
തൃതീയാ
विरेचनेन
विरेचनाभ्याम्
विरेचनैः
ചതുർഥീ
विरेचनाय
विरेचनाभ्याम्
विरेचनेभ्यः
പഞ്ചമീ
विरेचनात् / विरेचनाद्
विरेचनाभ्याम्
विरेचनेभ्यः
ഷഷ്ഠീ
विरेचनस्य
विरेचनयोः
विरेचनानाम्
സപ്തമീ
विरेचने
विरेचनयोः
विरेचनेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विरेचनः
विरेचनौ
विरेचनाः
സംബോധന
विरेचन
विरेचनौ
विरेचनाः
ദ്വിതീയാ
विरेचनम्
विरेचनौ
विरेचनान्
തൃതീയാ
विरेचनेन
विरेचनाभ्याम्
विरेचनैः
ചതുർഥീ
विरेचनाय
विरेचनाभ्याम्
विरेचनेभ्यः
പഞ്ചമീ
विरेचनात् / विरेचनाद्
विरेचनाभ्याम्
विरेचनेभ्यः
ഷഷ്ഠീ
विरेचनस्य
विरेचनयोः
विरेचनानाम्
സപ്തമീ
विरेचने
विरेचनयोः
विरेचनेषु
മറ്റുള്ളവ