विमर्ष ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विमर्षः
विमर्षौ
विमर्षाः
സംബോധന
विमर्ष
विमर्षौ
विमर्षाः
ദ്വിതീയാ
विमर्षम्
विमर्षौ
विमर्षान्
തൃതീയാ
विमर्षेण
विमर्षाभ्याम्
विमर्षैः
ചതുർഥീ
विमर्षाय
विमर्षाभ्याम्
विमर्षेभ्यः
പഞ്ചമീ
विमर्षात् / विमर्षाद्
विमर्षाभ्याम्
विमर्षेभ्यः
ഷഷ്ഠീ
विमर्षस्य
विमर्षयोः
विमर्षाणाम्
സപ്തമീ
विमर्षे
विमर्षयोः
विमर्षेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विमर्षः
विमर्षौ
विमर्षाः
സംബോധന
विमर्ष
विमर्षौ
विमर्षाः
ദ്വിതീയാ
विमर्षम्
विमर्षौ
विमर्षान्
തൃതീയാ
विमर्षेण
विमर्षाभ्याम्
विमर्षैः
ചതുർഥീ
विमर्षाय
विमर्षाभ्याम्
विमर्षेभ्यः
പഞ്ചമീ
विमर्षात् / विमर्षाद्
विमर्षाभ्याम्
विमर्षेभ्यः
ഷഷ്ഠീ
विमर्षस्य
विमर्षयोः
विमर्षाणाम्
സപ്തമീ
विमर्षे
विमर्षयोः
विमर्षेषु