विदिश् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विदिक् / विदिग्
विदिशौ
विदिशः
सम्बोधन
विदिक् / विदिग्
विदिशौ
विदिशः
द्वितीया
विदिशम्
विदिशौ
विदिशः
तृतीया
विदिशा
विदिग्भ्याम्
विदिग्भिः
चतुर्थी
विदिशे
विदिग्भ्याम्
विदिग्भ्यः
पञ्चमी
विदिशः
विदिग्भ्याम्
विदिग्भ्यः
षष्ठी
विदिशः
विदिशोः
विदिशाम्
सप्तमी
विदिशि
विदिशोः
विदिक्षु
 
एक
द्वि
बहु
प्रथमा
विदिक् / विदिग्
विदिशौ
विदिशः
सम्बोधन
विदिक् / विदिग्
विदिशौ
विदिशः
द्वितीया
विदिशम्
विदिशौ
विदिशः
तृतीया
विदिशा
विदिग्भ्याम्
विदिग्भिः
चतुर्थी
विदिशे
विदिग्भ्याम्
विदिग्भ्यः
पञ्चमी
विदिशः
विदिग्भ्याम्
विदिग्भ्यः
षष्ठी
विदिशः
विदिशोः
विदिशाम्
सप्तमी
विदिशि
विदिशोः
विदिक्षु


अन्याः